Declension table of ?kalmaṣadhvaṃsakārin

Deva

NeuterSingularDualPlural
Nominativekalmaṣadhvaṃsakāri kalmaṣadhvaṃsakāriṇī kalmaṣadhvaṃsakārīṇi
Vocativekalmaṣadhvaṃsakārin kalmaṣadhvaṃsakāri kalmaṣadhvaṃsakāriṇī kalmaṣadhvaṃsakārīṇi
Accusativekalmaṣadhvaṃsakāri kalmaṣadhvaṃsakāriṇī kalmaṣadhvaṃsakārīṇi
Instrumentalkalmaṣadhvaṃsakāriṇā kalmaṣadhvaṃsakāribhyām kalmaṣadhvaṃsakāribhiḥ
Dativekalmaṣadhvaṃsakāriṇe kalmaṣadhvaṃsakāribhyām kalmaṣadhvaṃsakāribhyaḥ
Ablativekalmaṣadhvaṃsakāriṇaḥ kalmaṣadhvaṃsakāribhyām kalmaṣadhvaṃsakāribhyaḥ
Genitivekalmaṣadhvaṃsakāriṇaḥ kalmaṣadhvaṃsakāriṇoḥ kalmaṣadhvaṃsakāriṇām
Locativekalmaṣadhvaṃsakāriṇi kalmaṣadhvaṃsakāriṇoḥ kalmaṣadhvaṃsakāriṣu

Compound kalmaṣadhvaṃsakāri -

Adverb -kalmaṣadhvaṃsakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria