Declension table of ?kalmaṣadhvaṃsakāriṇī

Deva

FeminineSingularDualPlural
Nominativekalmaṣadhvaṃsakāriṇī kalmaṣadhvaṃsakāriṇyau kalmaṣadhvaṃsakāriṇyaḥ
Vocativekalmaṣadhvaṃsakāriṇi kalmaṣadhvaṃsakāriṇyau kalmaṣadhvaṃsakāriṇyaḥ
Accusativekalmaṣadhvaṃsakāriṇīm kalmaṣadhvaṃsakāriṇyau kalmaṣadhvaṃsakāriṇīḥ
Instrumentalkalmaṣadhvaṃsakāriṇyā kalmaṣadhvaṃsakāriṇībhyām kalmaṣadhvaṃsakāriṇībhiḥ
Dativekalmaṣadhvaṃsakāriṇyai kalmaṣadhvaṃsakāriṇībhyām kalmaṣadhvaṃsakāriṇībhyaḥ
Ablativekalmaṣadhvaṃsakāriṇyāḥ kalmaṣadhvaṃsakāriṇībhyām kalmaṣadhvaṃsakāriṇībhyaḥ
Genitivekalmaṣadhvaṃsakāriṇyāḥ kalmaṣadhvaṃsakāriṇyoḥ kalmaṣadhvaṃsakāriṇīnām
Locativekalmaṣadhvaṃsakāriṇyām kalmaṣadhvaṃsakāriṇyoḥ kalmaṣadhvaṃsakāriṇīṣu

Compound kalmaṣadhvaṃsakāriṇi - kalmaṣadhvaṃsakāriṇī -

Adverb -kalmaṣadhvaṃsakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria