Declension table of ?kalmaṣadhvaṃsa

Deva

MasculineSingularDualPlural
Nominativekalmaṣadhvaṃsaḥ kalmaṣadhvaṃsau kalmaṣadhvaṃsāḥ
Vocativekalmaṣadhvaṃsa kalmaṣadhvaṃsau kalmaṣadhvaṃsāḥ
Accusativekalmaṣadhvaṃsam kalmaṣadhvaṃsau kalmaṣadhvaṃsān
Instrumentalkalmaṣadhvaṃsena kalmaṣadhvaṃsābhyām kalmaṣadhvaṃsaiḥ kalmaṣadhvaṃsebhiḥ
Dativekalmaṣadhvaṃsāya kalmaṣadhvaṃsābhyām kalmaṣadhvaṃsebhyaḥ
Ablativekalmaṣadhvaṃsāt kalmaṣadhvaṃsābhyām kalmaṣadhvaṃsebhyaḥ
Genitivekalmaṣadhvaṃsasya kalmaṣadhvaṃsayoḥ kalmaṣadhvaṃsānām
Locativekalmaṣadhvaṃse kalmaṣadhvaṃsayoḥ kalmaṣadhvaṃseṣu

Compound kalmaṣadhvaṃsa -

Adverb -kalmaṣadhvaṃsam -kalmaṣadhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria