Declension table of ?kallāleśa

Deva

MasculineSingularDualPlural
Nominativekallāleśaḥ kallāleśau kallāleśāḥ
Vocativekallāleśa kallāleśau kallāleśāḥ
Accusativekallāleśam kallāleśau kallāleśān
Instrumentalkallāleśena kallāleśābhyām kallāleśaiḥ kallāleśebhiḥ
Dativekallāleśāya kallāleśābhyām kallāleśebhyaḥ
Ablativekallāleśāt kallāleśābhyām kallāleśebhyaḥ
Genitivekallāleśasya kallāleśayoḥ kallāleśānām
Locativekallāleśe kallāleśayoḥ kallāleśeṣu

Compound kallāleśa -

Adverb -kallāleśam -kallāleśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria