Declension table of ?kallāṭa

Deva

MasculineSingularDualPlural
Nominativekallāṭaḥ kallāṭau kallāṭāḥ
Vocativekallāṭa kallāṭau kallāṭāḥ
Accusativekallāṭam kallāṭau kallāṭān
Instrumentalkallāṭena kallāṭābhyām kallāṭaiḥ kallāṭebhiḥ
Dativekallāṭāya kallāṭābhyām kallāṭebhyaḥ
Ablativekallāṭāt kallāṭābhyām kallāṭebhyaḥ
Genitivekallāṭasya kallāṭayoḥ kallāṭānām
Locativekallāṭe kallāṭayoḥ kallāṭeṣu

Compound kallāṭa -

Adverb -kallāṭam -kallāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria