Declension table of ?kalkipurāṇa

Deva

NeuterSingularDualPlural
Nominativekalkipurāṇam kalkipurāṇe kalkipurāṇāni
Vocativekalkipurāṇa kalkipurāṇe kalkipurāṇāni
Accusativekalkipurāṇam kalkipurāṇe kalkipurāṇāni
Instrumentalkalkipurāṇena kalkipurāṇābhyām kalkipurāṇaiḥ
Dativekalkipurāṇāya kalkipurāṇābhyām kalkipurāṇebhyaḥ
Ablativekalkipurāṇāt kalkipurāṇābhyām kalkipurāṇebhyaḥ
Genitivekalkipurāṇasya kalkipurāṇayoḥ kalkipurāṇānām
Locativekalkipurāṇe kalkipurāṇayoḥ kalkipurāṇeṣu

Compound kalkipurāṇa -

Adverb -kalkipurāṇam -kalkipurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria