Declension table of ?kaliśāsana

Deva

MasculineSingularDualPlural
Nominativekaliśāsanaḥ kaliśāsanau kaliśāsanāḥ
Vocativekaliśāsana kaliśāsanau kaliśāsanāḥ
Accusativekaliśāsanam kaliśāsanau kaliśāsanān
Instrumentalkaliśāsanena kaliśāsanābhyām kaliśāsanaiḥ kaliśāsanebhiḥ
Dativekaliśāsanāya kaliśāsanābhyām kaliśāsanebhyaḥ
Ablativekaliśāsanāt kaliśāsanābhyām kaliśāsanebhyaḥ
Genitivekaliśāsanasya kaliśāsanayoḥ kaliśāsanānām
Locativekaliśāsane kaliśāsanayoḥ kaliśāsaneṣu

Compound kaliśāsana -

Adverb -kaliśāsanam -kaliśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria