Declension table of ?kalivṛkṣa

Deva

MasculineSingularDualPlural
Nominativekalivṛkṣaḥ kalivṛkṣau kalivṛkṣāḥ
Vocativekalivṛkṣa kalivṛkṣau kalivṛkṣāḥ
Accusativekalivṛkṣam kalivṛkṣau kalivṛkṣān
Instrumentalkalivṛkṣeṇa kalivṛkṣābhyām kalivṛkṣaiḥ kalivṛkṣebhiḥ
Dativekalivṛkṣāya kalivṛkṣābhyām kalivṛkṣebhyaḥ
Ablativekalivṛkṣāt kalivṛkṣābhyām kalivṛkṣebhyaḥ
Genitivekalivṛkṣasya kalivṛkṣayoḥ kalivṛkṣāṇām
Locativekalivṛkṣe kalivṛkṣayoḥ kalivṛkṣeṣu

Compound kalivṛkṣa -

Adverb -kalivṛkṣam -kalivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria