Declension table of ?kalikuñcikā

Deva

FeminineSingularDualPlural
Nominativekalikuñcikā kalikuñcike kalikuñcikāḥ
Vocativekalikuñcike kalikuñcike kalikuñcikāḥ
Accusativekalikuñcikām kalikuñcike kalikuñcikāḥ
Instrumentalkalikuñcikayā kalikuñcikābhyām kalikuñcikābhiḥ
Dativekalikuñcikāyai kalikuñcikābhyām kalikuñcikābhyaḥ
Ablativekalikuñcikāyāḥ kalikuñcikābhyām kalikuñcikābhyaḥ
Genitivekalikuñcikāyāḥ kalikuñcikayoḥ kalikuñcikānām
Locativekalikuñcikāyām kalikuñcikayoḥ kalikuñcikāsu

Adverb -kalikuñcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria