Declension table of ?kalikāpūrva

Deva

NeuterSingularDualPlural
Nominativekalikāpūrvam kalikāpūrve kalikāpūrvāṇi
Vocativekalikāpūrva kalikāpūrve kalikāpūrvāṇi
Accusativekalikāpūrvam kalikāpūrve kalikāpūrvāṇi
Instrumentalkalikāpūrveṇa kalikāpūrvābhyām kalikāpūrvaiḥ
Dativekalikāpūrvāya kalikāpūrvābhyām kalikāpūrvebhyaḥ
Ablativekalikāpūrvāt kalikāpūrvābhyām kalikāpūrvebhyaḥ
Genitivekalikāpūrvasya kalikāpūrvayoḥ kalikāpūrvāṇām
Locativekalikāpūrve kalikāpūrvayoḥ kalikāpūrveṣu

Compound kalikāpūrva -

Adverb -kalikāpūrvam -kalikāpūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria