Declension table of ?kalika

Deva

MasculineSingularDualPlural
Nominativekalikaḥ kalikau kalikāḥ
Vocativekalika kalikau kalikāḥ
Accusativekalikam kalikau kalikān
Instrumentalkalikena kalikābhyām kalikaiḥ kalikebhiḥ
Dativekalikāya kalikābhyām kalikebhyaḥ
Ablativekalikāt kalikābhyām kalikebhyaḥ
Genitivekalikasya kalikayoḥ kalikānām
Locativekalike kalikayoḥ kalikeṣu

Compound kalika -

Adverb -kalikam -kalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria