Declension table of ?kaliṅgayava

Deva

MasculineSingularDualPlural
Nominativekaliṅgayavaḥ kaliṅgayavau kaliṅgayavāḥ
Vocativekaliṅgayava kaliṅgayavau kaliṅgayavāḥ
Accusativekaliṅgayavam kaliṅgayavau kaliṅgayavān
Instrumentalkaliṅgayavena kaliṅgayavābhyām kaliṅgayavaiḥ kaliṅgayavebhiḥ
Dativekaliṅgayavāya kaliṅgayavābhyām kaliṅgayavebhyaḥ
Ablativekaliṅgayavāt kaliṅgayavābhyām kaliṅgayavebhyaḥ
Genitivekaliṅgayavasya kaliṅgayavayoḥ kaliṅgayavānām
Locativekaliṅgayave kaliṅgayavayoḥ kaliṅgayaveṣu

Compound kaliṅgayava -

Adverb -kaliṅgayavam -kaliṅgayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria