Declension table of ?kalaśodbhava

Deva

MasculineSingularDualPlural
Nominativekalaśodbhavaḥ kalaśodbhavau kalaśodbhavāḥ
Vocativekalaśodbhava kalaśodbhavau kalaśodbhavāḥ
Accusativekalaśodbhavam kalaśodbhavau kalaśodbhavān
Instrumentalkalaśodbhavena kalaśodbhavābhyām kalaśodbhavaiḥ kalaśodbhavebhiḥ
Dativekalaśodbhavāya kalaśodbhavābhyām kalaśodbhavebhyaḥ
Ablativekalaśodbhavāt kalaśodbhavābhyām kalaśodbhavebhyaḥ
Genitivekalaśodbhavasya kalaśodbhavayoḥ kalaśodbhavānām
Locativekalaśodbhave kalaśodbhavayoḥ kalaśodbhaveṣu

Compound kalaśodbhava -

Adverb -kalaśodbhavam -kalaśodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria