Declension table of ?kalaśīkaṇṭha

Deva

MasculineSingularDualPlural
Nominativekalaśīkaṇṭhaḥ kalaśīkaṇṭhau kalaśīkaṇṭhāḥ
Vocativekalaśīkaṇṭha kalaśīkaṇṭhau kalaśīkaṇṭhāḥ
Accusativekalaśīkaṇṭham kalaśīkaṇṭhau kalaśīkaṇṭhān
Instrumentalkalaśīkaṇṭhena kalaśīkaṇṭhābhyām kalaśīkaṇṭhaiḥ kalaśīkaṇṭhebhiḥ
Dativekalaśīkaṇṭhāya kalaśīkaṇṭhābhyām kalaśīkaṇṭhebhyaḥ
Ablativekalaśīkaṇṭhāt kalaśīkaṇṭhābhyām kalaśīkaṇṭhebhyaḥ
Genitivekalaśīkaṇṭhasya kalaśīkaṇṭhayoḥ kalaśīkaṇṭhānām
Locativekalaśīkaṇṭhe kalaśīkaṇṭhayoḥ kalaśīkaṇṭheṣu

Compound kalaśīkaṇṭha -

Adverb -kalaśīkaṇṭham -kalaśīkaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria