Declension table of ?kalaśabhū

Deva

MasculineSingularDualPlural
Nominativekalaśabhūḥ kalaśabhuvau kalaśabhuvaḥ
Vocativekalaśabhūḥ kalaśabhu kalaśabhuvau kalaśabhuvaḥ
Accusativekalaśabhuvam kalaśabhuvau kalaśabhuvaḥ
Instrumentalkalaśabhuvā kalaśabhūbhyām kalaśabhūbhiḥ
Dativekalaśabhuvai kalaśabhuve kalaśabhūbhyām kalaśabhūbhyaḥ
Ablativekalaśabhuvāḥ kalaśabhuvaḥ kalaśabhūbhyām kalaśabhūbhyaḥ
Genitivekalaśabhuvāḥ kalaśabhuvaḥ kalaśabhuvoḥ kalaśabhūnām kalaśabhuvām
Locativekalaśabhuvi kalaśabhuvām kalaśabhuvoḥ kalaśabhūṣu

Compound kalaśabhū -

Adverb -kalaśabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria