Declension table of ?kalavikarṇī

Deva

FeminineSingularDualPlural
Nominativekalavikarṇī kalavikarṇyau kalavikarṇyaḥ
Vocativekalavikarṇi kalavikarṇyau kalavikarṇyaḥ
Accusativekalavikarṇīm kalavikarṇyau kalavikarṇīḥ
Instrumentalkalavikarṇyā kalavikarṇībhyām kalavikarṇībhiḥ
Dativekalavikarṇyai kalavikarṇībhyām kalavikarṇībhyaḥ
Ablativekalavikarṇyāḥ kalavikarṇībhyām kalavikarṇībhyaḥ
Genitivekalavikarṇyāḥ kalavikarṇyoḥ kalavikarṇīnām
Locativekalavikarṇyām kalavikarṇyoḥ kalavikarṇīṣu

Compound kalavikarṇi - kalavikarṇī -

Adverb -kalavikarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria