Declension table of ?kalaviṅkasvara

Deva

NeuterSingularDualPlural
Nominativekalaviṅkasvaram kalaviṅkasvare kalaviṅkasvarāṇi
Vocativekalaviṅkasvara kalaviṅkasvare kalaviṅkasvarāṇi
Accusativekalaviṅkasvaram kalaviṅkasvare kalaviṅkasvarāṇi
Instrumentalkalaviṅkasvareṇa kalaviṅkasvarābhyām kalaviṅkasvaraiḥ
Dativekalaviṅkasvarāya kalaviṅkasvarābhyām kalaviṅkasvarebhyaḥ
Ablativekalaviṅkasvarāt kalaviṅkasvarābhyām kalaviṅkasvarebhyaḥ
Genitivekalaviṅkasvarasya kalaviṅkasvarayoḥ kalaviṅkasvarāṇām
Locativekalaviṅkasvare kalaviṅkasvarayoḥ kalaviṅkasvareṣu

Compound kalaviṅkasvara -

Adverb -kalaviṅkasvaram -kalaviṅkasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria