Declension table of ?kalaviṅkasvara

Deva

MasculineSingularDualPlural
Nominativekalaviṅkasvaraḥ kalaviṅkasvarau kalaviṅkasvarāḥ
Vocativekalaviṅkasvara kalaviṅkasvarau kalaviṅkasvarāḥ
Accusativekalaviṅkasvaram kalaviṅkasvarau kalaviṅkasvarān
Instrumentalkalaviṅkasvareṇa kalaviṅkasvarābhyām kalaviṅkasvaraiḥ kalaviṅkasvarebhiḥ
Dativekalaviṅkasvarāya kalaviṅkasvarābhyām kalaviṅkasvarebhyaḥ
Ablativekalaviṅkasvarāt kalaviṅkasvarābhyām kalaviṅkasvarebhyaḥ
Genitivekalaviṅkasvarasya kalaviṅkasvarayoḥ kalaviṅkasvarāṇām
Locativekalaviṅkasvare kalaviṅkasvarayoḥ kalaviṅkasvareṣu

Compound kalaviṅkasvara -

Adverb -kalaviṅkasvaram -kalaviṅkasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria