Declension table of kalaviṅka

Deva

MasculineSingularDualPlural
Nominativekalaviṅkaḥ kalaviṅkau kalaviṅkāḥ
Vocativekalaviṅka kalaviṅkau kalaviṅkāḥ
Accusativekalaviṅkam kalaviṅkau kalaviṅkān
Instrumentalkalaviṅkena kalaviṅkābhyām kalaviṅkaiḥ kalaviṅkebhiḥ
Dativekalaviṅkāya kalaviṅkābhyām kalaviṅkebhyaḥ
Ablativekalaviṅkāt kalaviṅkābhyām kalaviṅkebhyaḥ
Genitivekalaviṅkasya kalaviṅkayoḥ kalaviṅkānām
Locativekalaviṅke kalaviṅkayoḥ kalaviṅkeṣu

Compound kalaviṅka -

Adverb -kalaviṅkam -kalaviṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria