Declension table of ?kalatūlikā

Deva

FeminineSingularDualPlural
Nominativekalatūlikā kalatūlike kalatūlikāḥ
Vocativekalatūlike kalatūlike kalatūlikāḥ
Accusativekalatūlikām kalatūlike kalatūlikāḥ
Instrumentalkalatūlikayā kalatūlikābhyām kalatūlikābhiḥ
Dativekalatūlikāyai kalatūlikābhyām kalatūlikābhyaḥ
Ablativekalatūlikāyāḥ kalatūlikābhyām kalatūlikābhyaḥ
Genitivekalatūlikāyāḥ kalatūlikayoḥ kalatūlikānām
Locativekalatūlikāyām kalatūlikayoḥ kalatūlikāsu

Adverb -kalatūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria