Declension table of ?kalata

Deva

NeuterSingularDualPlural
Nominativekalatam kalate kalatāni
Vocativekalata kalate kalatāni
Accusativekalatam kalate kalatāni
Instrumentalkalatena kalatābhyām kalataiḥ
Dativekalatāya kalatābhyām kalatebhyaḥ
Ablativekalatāt kalatābhyām kalatebhyaḥ
Genitivekalatasya kalatayoḥ kalatānām
Locativekalate kalatayoḥ kalateṣu

Compound kalata -

Adverb -kalatam -kalatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria