Declension table of ?kalasvana

Deva

NeuterSingularDualPlural
Nominativekalasvanam kalasvane kalasvanāni
Vocativekalasvana kalasvane kalasvanāni
Accusativekalasvanam kalasvane kalasvanāni
Instrumentalkalasvanena kalasvanābhyām kalasvanaiḥ
Dativekalasvanāya kalasvanābhyām kalasvanebhyaḥ
Ablativekalasvanāt kalasvanābhyām kalasvanebhyaḥ
Genitivekalasvanasya kalasvanayoḥ kalasvanānām
Locativekalasvane kalasvanayoḥ kalasvaneṣu

Compound kalasvana -

Adverb -kalasvanam -kalasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria