Declension table of ?kalanāda

Deva

MasculineSingularDualPlural
Nominativekalanādaḥ kalanādau kalanādāḥ
Vocativekalanāda kalanādau kalanādāḥ
Accusativekalanādam kalanādau kalanādān
Instrumentalkalanādena kalanādābhyām kalanādaiḥ kalanādebhiḥ
Dativekalanādāya kalanādābhyām kalanādebhyaḥ
Ablativekalanādāt kalanādābhyām kalanādebhyaḥ
Genitivekalanādasya kalanādayoḥ kalanādānām
Locativekalanāde kalanādayoḥ kalanādeṣu

Compound kalanāda -

Adverb -kalanādam -kalanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria