Declension table of kalamūka

Deva

MasculineSingularDualPlural
Nominativekalamūkaḥ kalamūkau kalamūkāḥ
Vocativekalamūka kalamūkau kalamūkāḥ
Accusativekalamūkam kalamūkau kalamūkān
Instrumentalkalamūkena kalamūkābhyām kalamūkaiḥ kalamūkebhiḥ
Dativekalamūkāya kalamūkābhyām kalamūkebhyaḥ
Ablativekalamūkāt kalamūkābhyām kalamūkebhyaḥ
Genitivekalamūkasya kalamūkayoḥ kalamūkānām
Locativekalamūke kalamūkayoḥ kalamūkeṣu

Compound kalamūka -

Adverb -kalamūkam -kalamūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria