Declension table of ?kalakūṇikā

Deva

FeminineSingularDualPlural
Nominativekalakūṇikā kalakūṇike kalakūṇikāḥ
Vocativekalakūṇike kalakūṇike kalakūṇikāḥ
Accusativekalakūṇikām kalakūṇike kalakūṇikāḥ
Instrumentalkalakūṇikayā kalakūṇikābhyām kalakūṇikābhiḥ
Dativekalakūṇikāyai kalakūṇikābhyām kalakūṇikābhyaḥ
Ablativekalakūṇikāyāḥ kalakūṇikābhyām kalakūṇikābhyaḥ
Genitivekalakūṇikāyāḥ kalakūṇikayoḥ kalakūṇikānām
Locativekalakūṇikāyām kalakūṇikayoḥ kalakūṇikāsu

Adverb -kalakūṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria