Declension table of ?kalakaṇṭhin

Deva

MasculineSingularDualPlural
Nominativekalakaṇṭhī kalakaṇṭhinau kalakaṇṭhinaḥ
Vocativekalakaṇṭhin kalakaṇṭhinau kalakaṇṭhinaḥ
Accusativekalakaṇṭhinam kalakaṇṭhinau kalakaṇṭhinaḥ
Instrumentalkalakaṇṭhinā kalakaṇṭhibhyām kalakaṇṭhibhiḥ
Dativekalakaṇṭhine kalakaṇṭhibhyām kalakaṇṭhibhyaḥ
Ablativekalakaṇṭhinaḥ kalakaṇṭhibhyām kalakaṇṭhibhyaḥ
Genitivekalakaṇṭhinaḥ kalakaṇṭhinoḥ kalakaṇṭhinām
Locativekalakaṇṭhini kalakaṇṭhinoḥ kalakaṇṭhiṣu

Compound kalakaṇṭhi -

Adverb -kalakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria