Declension table of ?kalakaṇṭhī

Deva

FeminineSingularDualPlural
Nominativekalakaṇṭhī kalakaṇṭhyau kalakaṇṭhyaḥ
Vocativekalakaṇṭhi kalakaṇṭhyau kalakaṇṭhyaḥ
Accusativekalakaṇṭhīm kalakaṇṭhyau kalakaṇṭhīḥ
Instrumentalkalakaṇṭhyā kalakaṇṭhībhyām kalakaṇṭhībhiḥ
Dativekalakaṇṭhyai kalakaṇṭhībhyām kalakaṇṭhībhyaḥ
Ablativekalakaṇṭhyāḥ kalakaṇṭhībhyām kalakaṇṭhībhyaḥ
Genitivekalakaṇṭhyāḥ kalakaṇṭhyoḥ kalakaṇṭhīnām
Locativekalakaṇṭhyām kalakaṇṭhyoḥ kalakaṇṭhīṣu

Compound kalakaṇṭhi - kalakaṇṭhī -

Adverb -kalakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria