Declension table of ?kalahavat

Deva

NeuterSingularDualPlural
Nominativekalahavat kalahavantī kalahavatī kalahavanti
Vocativekalahavat kalahavantī kalahavatī kalahavanti
Accusativekalahavat kalahavantī kalahavatī kalahavanti
Instrumentalkalahavatā kalahavadbhyām kalahavadbhiḥ
Dativekalahavate kalahavadbhyām kalahavadbhyaḥ
Ablativekalahavataḥ kalahavadbhyām kalahavadbhyaḥ
Genitivekalahavataḥ kalahavatoḥ kalahavatām
Locativekalahavati kalahavatoḥ kalahavatsu

Adverb -kalahavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria