Declension table of ?kalahaṃsagāminī

Deva

FeminineSingularDualPlural
Nominativekalahaṃsagāminī kalahaṃsagāminyau kalahaṃsagāminyaḥ
Vocativekalahaṃsagāmini kalahaṃsagāminyau kalahaṃsagāminyaḥ
Accusativekalahaṃsagāminīm kalahaṃsagāminyau kalahaṃsagāminīḥ
Instrumentalkalahaṃsagāminyā kalahaṃsagāminībhyām kalahaṃsagāminībhiḥ
Dativekalahaṃsagāminyai kalahaṃsagāminībhyām kalahaṃsagāminībhyaḥ
Ablativekalahaṃsagāminyāḥ kalahaṃsagāminībhyām kalahaṃsagāminībhyaḥ
Genitivekalahaṃsagāminyāḥ kalahaṃsagāminyoḥ kalahaṃsagāminīnām
Locativekalahaṃsagāminyām kalahaṃsagāminyoḥ kalahaṃsagāminīṣu

Compound kalahaṃsagāmini - kalahaṃsagāminī -

Adverb -kalahaṃsagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria