Declension table of kalaṅkita

Deva

MasculineSingularDualPlural
Nominativekalaṅkitaḥ kalaṅkitau kalaṅkitāḥ
Vocativekalaṅkita kalaṅkitau kalaṅkitāḥ
Accusativekalaṅkitam kalaṅkitau kalaṅkitān
Instrumentalkalaṅkitena kalaṅkitābhyām kalaṅkitaiḥ kalaṅkitebhiḥ
Dativekalaṅkitāya kalaṅkitābhyām kalaṅkitebhyaḥ
Ablativekalaṅkitāt kalaṅkitābhyām kalaṅkitebhyaḥ
Genitivekalaṅkitasya kalaṅkitayoḥ kalaṅkitānām
Locativekalaṅkite kalaṅkitayoḥ kalaṅkiteṣu

Compound kalaṅkita -

Adverb -kalaṅkitam -kalaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria