Declension table of ?kalaṅkinī

Deva

FeminineSingularDualPlural
Nominativekalaṅkinī kalaṅkinyau kalaṅkinyaḥ
Vocativekalaṅkini kalaṅkinyau kalaṅkinyaḥ
Accusativekalaṅkinīm kalaṅkinyau kalaṅkinīḥ
Instrumentalkalaṅkinyā kalaṅkinībhyām kalaṅkinībhiḥ
Dativekalaṅkinyai kalaṅkinībhyām kalaṅkinībhyaḥ
Ablativekalaṅkinyāḥ kalaṅkinībhyām kalaṅkinībhyaḥ
Genitivekalaṅkinyāḥ kalaṅkinyoḥ kalaṅkinīnām
Locativekalaṅkinyām kalaṅkinyoḥ kalaṅkinīṣu

Compound kalaṅkini - kalaṅkinī -

Adverb -kalaṅkini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria