Declension table of ?kalaṅkeśa

Deva

MasculineSingularDualPlural
Nominativekalaṅkeśaḥ kalaṅkeśau kalaṅkeśāḥ
Vocativekalaṅkeśa kalaṅkeśau kalaṅkeśāḥ
Accusativekalaṅkeśam kalaṅkeśau kalaṅkeśān
Instrumentalkalaṅkeśena kalaṅkeśābhyām kalaṅkeśaiḥ kalaṅkeśebhiḥ
Dativekalaṅkeśāya kalaṅkeśābhyām kalaṅkeśebhyaḥ
Ablativekalaṅkeśāt kalaṅkeśābhyām kalaṅkeśebhyaḥ
Genitivekalaṅkeśasya kalaṅkeśayoḥ kalaṅkeśānām
Locativekalaṅkeśe kalaṅkeśayoḥ kalaṅkeśeṣu

Compound kalaṅkeśa -

Adverb -kalaṅkeśam -kalaṅkeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria