Declension table of ?kalaṅkāṅka

Deva

MasculineSingularDualPlural
Nominativekalaṅkāṅkaḥ kalaṅkāṅkau kalaṅkāṅkāḥ
Vocativekalaṅkāṅka kalaṅkāṅkau kalaṅkāṅkāḥ
Accusativekalaṅkāṅkam kalaṅkāṅkau kalaṅkāṅkān
Instrumentalkalaṅkāṅkena kalaṅkāṅkābhyām kalaṅkāṅkaiḥ kalaṅkāṅkebhiḥ
Dativekalaṅkāṅkāya kalaṅkāṅkābhyām kalaṅkāṅkebhyaḥ
Ablativekalaṅkāṅkāt kalaṅkāṅkābhyām kalaṅkāṅkebhyaḥ
Genitivekalaṅkāṅkasya kalaṅkāṅkayoḥ kalaṅkāṅkānām
Locativekalaṅkāṅke kalaṅkāṅkayoḥ kalaṅkāṅkeṣu

Compound kalaṅkāṅka -

Adverb -kalaṅkāṅkam -kalaṅkāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria