Declension table of ?kaladhūta

Deva

NeuterSingularDualPlural
Nominativekaladhūtam kaladhūte kaladhūtāni
Vocativekaladhūta kaladhūte kaladhūtāni
Accusativekaladhūtam kaladhūte kaladhūtāni
Instrumentalkaladhūtena kaladhūtābhyām kaladhūtaiḥ
Dativekaladhūtāya kaladhūtābhyām kaladhūtebhyaḥ
Ablativekaladhūtāt kaladhūtābhyām kaladhūtebhyaḥ
Genitivekaladhūtasya kaladhūtayoḥ kaladhūtānām
Locativekaladhūte kaladhūtayoḥ kaladhūteṣu

Compound kaladhūta -

Adverb -kaladhūtam -kaladhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria