Declension table of ?kalabhairava

Deva

MasculineSingularDualPlural
Nominativekalabhairavaḥ kalabhairavau kalabhairavāḥ
Vocativekalabhairava kalabhairavau kalabhairavāḥ
Accusativekalabhairavam kalabhairavau kalabhairavān
Instrumentalkalabhairaveṇa kalabhairavābhyām kalabhairavaiḥ kalabhairavebhiḥ
Dativekalabhairavāya kalabhairavābhyām kalabhairavebhyaḥ
Ablativekalabhairavāt kalabhairavābhyām kalabhairavebhyaḥ
Genitivekalabhairavasya kalabhairavayoḥ kalabhairavāṇām
Locativekalabhairave kalabhairavayoḥ kalabhairaveṣu

Compound kalabhairava -

Adverb -kalabhairavam -kalabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria