Declension table of ?kalabhāṣin

Deva

NeuterSingularDualPlural
Nominativekalabhāṣi kalabhāṣiṇī kalabhāṣīṇi
Vocativekalabhāṣin kalabhāṣi kalabhāṣiṇī kalabhāṣīṇi
Accusativekalabhāṣi kalabhāṣiṇī kalabhāṣīṇi
Instrumentalkalabhāṣiṇā kalabhāṣibhyām kalabhāṣibhiḥ
Dativekalabhāṣiṇe kalabhāṣibhyām kalabhāṣibhyaḥ
Ablativekalabhāṣiṇaḥ kalabhāṣibhyām kalabhāṣibhyaḥ
Genitivekalabhāṣiṇaḥ kalabhāṣiṇoḥ kalabhāṣiṇām
Locativekalabhāṣiṇi kalabhāṣiṇoḥ kalabhāṣiṣu

Compound kalabhāṣi -

Adverb -kalabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria