Declension table of ?kalabhāṣin

Deva

MasculineSingularDualPlural
Nominativekalabhāṣī kalabhāṣiṇau kalabhāṣiṇaḥ
Vocativekalabhāṣin kalabhāṣiṇau kalabhāṣiṇaḥ
Accusativekalabhāṣiṇam kalabhāṣiṇau kalabhāṣiṇaḥ
Instrumentalkalabhāṣiṇā kalabhāṣibhyām kalabhāṣibhiḥ
Dativekalabhāṣiṇe kalabhāṣibhyām kalabhāṣibhyaḥ
Ablativekalabhāṣiṇaḥ kalabhāṣibhyām kalabhāṣibhyaḥ
Genitivekalabhāṣiṇaḥ kalabhāṣiṇoḥ kalabhāṣiṇām
Locativekalabhāṣiṇi kalabhāṣiṇoḥ kalabhāṣiṣu

Compound kalabhāṣi -

Adverb -kalabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria