Declension table of ?kalabhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativekalabhāṣaṇam kalabhāṣaṇe kalabhāṣaṇāni
Vocativekalabhāṣaṇa kalabhāṣaṇe kalabhāṣaṇāni
Accusativekalabhāṣaṇam kalabhāṣaṇe kalabhāṣaṇāni
Instrumentalkalabhāṣaṇena kalabhāṣaṇābhyām kalabhāṣaṇaiḥ
Dativekalabhāṣaṇāya kalabhāṣaṇābhyām kalabhāṣaṇebhyaḥ
Ablativekalabhāṣaṇāt kalabhāṣaṇābhyām kalabhāṣaṇebhyaḥ
Genitivekalabhāṣaṇasya kalabhāṣaṇayoḥ kalabhāṣaṇānām
Locativekalabhāṣaṇe kalabhāṣaṇayoḥ kalabhāṣaṇeṣu

Compound kalabhāṣaṇa -

Adverb -kalabhāṣaṇam -kalabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria