Declension table of ?kalāślāghya

Deva

MasculineSingularDualPlural
Nominativekalāślāghyaḥ kalāślāghyau kalāślāghyāḥ
Vocativekalāślāghya kalāślāghyau kalāślāghyāḥ
Accusativekalāślāghyam kalāślāghyau kalāślāghyān
Instrumentalkalāślāghyena kalāślāghyābhyām kalāślāghyaiḥ kalāślāghyebhiḥ
Dativekalāślāghyāya kalāślāghyābhyām kalāślāghyebhyaḥ
Ablativekalāślāghyāt kalāślāghyābhyām kalāślāghyebhyaḥ
Genitivekalāślāghyasya kalāślāghyayoḥ kalāślāghyānām
Locativekalāślāghye kalāślāghyayoḥ kalāślāghyeṣu

Compound kalāślāghya -

Adverb -kalāślāghyam -kalāślāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria