Declension table of ?kalāyasūpa

Deva

MasculineSingularDualPlural
Nominativekalāyasūpaḥ kalāyasūpau kalāyasūpāḥ
Vocativekalāyasūpa kalāyasūpau kalāyasūpāḥ
Accusativekalāyasūpam kalāyasūpau kalāyasūpān
Instrumentalkalāyasūpena kalāyasūpābhyām kalāyasūpaiḥ kalāyasūpebhiḥ
Dativekalāyasūpāya kalāyasūpābhyām kalāyasūpebhyaḥ
Ablativekalāyasūpāt kalāyasūpābhyām kalāyasūpebhyaḥ
Genitivekalāyasūpasya kalāyasūpayoḥ kalāyasūpānām
Locativekalāyasūpe kalāyasūpayoḥ kalāyasūpeṣu

Compound kalāyasūpa -

Adverb -kalāyasūpam -kalāyasūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria