Declension table of ?kalāyana

Deva

MasculineSingularDualPlural
Nominativekalāyanaḥ kalāyanau kalāyanāḥ
Vocativekalāyana kalāyanau kalāyanāḥ
Accusativekalāyanam kalāyanau kalāyanān
Instrumentalkalāyanena kalāyanābhyām kalāyanaiḥ kalāyanebhiḥ
Dativekalāyanāya kalāyanābhyām kalāyanebhyaḥ
Ablativekalāyanāt kalāyanābhyām kalāyanebhyaḥ
Genitivekalāyanasya kalāyanayoḥ kalāyanānām
Locativekalāyane kalāyanayoḥ kalāyaneṣu

Compound kalāyana -

Adverb -kalāyanam -kalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria