Declension table of ?kalāvirodha

Deva

MasculineSingularDualPlural
Nominativekalāvirodhaḥ kalāvirodhau kalāvirodhāḥ
Vocativekalāvirodha kalāvirodhau kalāvirodhāḥ
Accusativekalāvirodham kalāvirodhau kalāvirodhān
Instrumentalkalāvirodhena kalāvirodhābhyām kalāvirodhaiḥ kalāvirodhebhiḥ
Dativekalāvirodhāya kalāvirodhābhyām kalāvirodhebhyaḥ
Ablativekalāvirodhāt kalāvirodhābhyām kalāvirodhebhyaḥ
Genitivekalāvirodhasya kalāvirodhayoḥ kalāvirodhānām
Locativekalāvirodhe kalāvirodhayoḥ kalāvirodheṣu

Compound kalāvirodha -

Adverb -kalāvirodham -kalāvirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria