Declension table of ?kalāvilāsa

Deva

MasculineSingularDualPlural
Nominativekalāvilāsaḥ kalāvilāsau kalāvilāsāḥ
Vocativekalāvilāsa kalāvilāsau kalāvilāsāḥ
Accusativekalāvilāsam kalāvilāsau kalāvilāsān
Instrumentalkalāvilāsena kalāvilāsābhyām kalāvilāsaiḥ kalāvilāsebhiḥ
Dativekalāvilāsāya kalāvilāsābhyām kalāvilāsebhyaḥ
Ablativekalāvilāsāt kalāvilāsābhyām kalāvilāsebhyaḥ
Genitivekalāvilāsasya kalāvilāsayoḥ kalāvilāsānām
Locativekalāvilāse kalāvilāsayoḥ kalāvilāseṣu

Compound kalāvilāsa -

Adverb -kalāvilāsam -kalāvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria