Declension table of ?kalāvika

Deva

MasculineSingularDualPlural
Nominativekalāvikaḥ kalāvikau kalāvikāḥ
Vocativekalāvika kalāvikau kalāvikāḥ
Accusativekalāvikam kalāvikau kalāvikān
Instrumentalkalāvikena kalāvikābhyām kalāvikaiḥ kalāvikebhiḥ
Dativekalāvikāya kalāvikābhyām kalāvikebhyaḥ
Ablativekalāvikāt kalāvikābhyām kalāvikebhyaḥ
Genitivekalāvikasya kalāvikayoḥ kalāvikānām
Locativekalāvike kalāvikayoḥ kalāvikeṣu

Compound kalāvika -

Adverb -kalāvikam -kalāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria