Declension table of ?kalāvidvas

Deva

MasculineSingularDualPlural
Nominativekalāvidvān kalāvidvāṃsau kalāvidvāṃsaḥ
Vocativekalāvidvan kalāvidvāṃsau kalāvidvāṃsaḥ
Accusativekalāvidvāṃsam kalāvidvāṃsau kalāviduṣaḥ
Instrumentalkalāviduṣā kalāvidvadbhyām kalāvidvadbhiḥ
Dativekalāviduṣe kalāvidvadbhyām kalāvidvadbhyaḥ
Ablativekalāviduṣaḥ kalāvidvadbhyām kalāvidvadbhyaḥ
Genitivekalāviduṣaḥ kalāviduṣoḥ kalāviduṣām
Locativekalāviduṣi kalāviduṣoḥ kalāvidvatsu

Compound kalāvidvat -

Adverb -kalāvidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria