Declension table of kalāvat

Deva

MasculineSingularDualPlural
Nominativekalāvān kalāvantau kalāvantaḥ
Vocativekalāvan kalāvantau kalāvantaḥ
Accusativekalāvantam kalāvantau kalāvataḥ
Instrumentalkalāvatā kalāvadbhyām kalāvadbhiḥ
Dativekalāvate kalāvadbhyām kalāvadbhyaḥ
Ablativekalāvataḥ kalāvadbhyām kalāvadbhyaḥ
Genitivekalāvataḥ kalāvatoḥ kalāvatām
Locativekalāvati kalāvatoḥ kalāvatsu

Compound kalāvat -

Adverb -kalāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria