Declension table of ?kalāvāda

Deva

NeuterSingularDualPlural
Nominativekalāvādam kalāvāde kalāvādāni
Vocativekalāvāda kalāvāde kalāvādāni
Accusativekalāvādam kalāvāde kalāvādāni
Instrumentalkalāvādena kalāvādābhyām kalāvādaiḥ
Dativekalāvādāya kalāvādābhyām kalāvādebhyaḥ
Ablativekalāvādāt kalāvādābhyām kalāvādebhyaḥ
Genitivekalāvādasya kalāvādayoḥ kalāvādānām
Locativekalāvāde kalāvādayoḥ kalāvādeṣu

Compound kalāvāda -

Adverb -kalāvādam -kalāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria