Declension table of ?kalārūpiṇī

Deva

FeminineSingularDualPlural
Nominativekalārūpiṇī kalārūpiṇyau kalārūpiṇyaḥ
Vocativekalārūpiṇi kalārūpiṇyau kalārūpiṇyaḥ
Accusativekalārūpiṇīm kalārūpiṇyau kalārūpiṇīḥ
Instrumentalkalārūpiṇyā kalārūpiṇībhyām kalārūpiṇībhiḥ
Dativekalārūpiṇyai kalārūpiṇībhyām kalārūpiṇībhyaḥ
Ablativekalārūpiṇyāḥ kalārūpiṇībhyām kalārūpiṇībhyaḥ
Genitivekalārūpiṇyāḥ kalārūpiṇyoḥ kalārūpiṇīnām
Locativekalārūpiṇyām kalārūpiṇyoḥ kalārūpiṇīṣu

Compound kalārūpiṇi - kalārūpiṇī -

Adverb -kalārūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria