Declension table of ?kalāpatattvārṇava

Deva

MasculineSingularDualPlural
Nominativekalāpatattvārṇavaḥ kalāpatattvārṇavau kalāpatattvārṇavāḥ
Vocativekalāpatattvārṇava kalāpatattvārṇavau kalāpatattvārṇavāḥ
Accusativekalāpatattvārṇavam kalāpatattvārṇavau kalāpatattvārṇavān
Instrumentalkalāpatattvārṇavena kalāpatattvārṇavābhyām kalāpatattvārṇavaiḥ kalāpatattvārṇavebhiḥ
Dativekalāpatattvārṇavāya kalāpatattvārṇavābhyām kalāpatattvārṇavebhyaḥ
Ablativekalāpatattvārṇavāt kalāpatattvārṇavābhyām kalāpatattvārṇavebhyaḥ
Genitivekalāpatattvārṇavasya kalāpatattvārṇavayoḥ kalāpatattvārṇavānām
Locativekalāpatattvārṇave kalāpatattvārṇavayoḥ kalāpatattvārṇaveṣu

Compound kalāpatattvārṇava -

Adverb -kalāpatattvārṇavam -kalāpatattvārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria