Declension table of ?kalāpaka

Deva

MasculineSingularDualPlural
Nominativekalāpakaḥ kalāpakau kalāpakāḥ
Vocativekalāpaka kalāpakau kalāpakāḥ
Accusativekalāpakam kalāpakau kalāpakān
Instrumentalkalāpakena kalāpakābhyām kalāpakaiḥ kalāpakebhiḥ
Dativekalāpakāya kalāpakābhyām kalāpakebhyaḥ
Ablativekalāpakāt kalāpakābhyām kalāpakebhyaḥ
Genitivekalāpakasya kalāpakayoḥ kalāpakānām
Locativekalāpake kalāpakayoḥ kalāpakeṣu

Compound kalāpaka -

Adverb -kalāpakam -kalāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria